Moti हवामान

वायुदाबमापक
vāyudābamāpaka
Barmetër

ढग
ḍhaga
Re

थंड
thaṇḍa
Të ftohtit

चंद्रकोर
candrakōra
Gjysmëhëna

अंधःकार
andhaḥkāra
Errësira

दुष्काळ
duṣkāḷa
Thatësira

पृथ्वी
pr̥thvī
Toka

धुके
dhukē
Mjegulla

कडाक्याची थंडी
kaḍākyācī thaṇḍī
Acari

चकाकी
cakākī
Rrugë e akullt

हृद्य
hr̥dya
Vapa

तुफान
tuphāna
Uragani

धातुलंब
dhātulamba
Ehull

वीज
vīja
Vetëtima

उल्का
ulkā
Meteori

चंद्र
candra
Hëna

इंद्रधनुष्य
indradhanuṣya
Ylberi

पावसाचा थेंब
pāvasācā thēmba
Pikë shiu

हिम
hima
Bora

हिमवर्षाव
himavarṣāva
Flok dëbore

हिममानव
himamānava
Dordoleci

चांदणी
cāndaṇī
Ylli

तुफान
tuphāna
Stuhia

तुफान अचानक वाढणे
tuphāna acānaka vāḍhaṇē
Ngitje stuhie

सूर्य
sūrya
Dielli

सूर्यकिरण
sūryakiraṇa
Rreze dielli

सूर्यास्त
sūryāsta
Perëndim dielli

तापमापी
tāpamāpī
Termometri

मेघगर्जनायुक्त वादळ
mēghagarjanāyukta vādaḷa
Shtrëngatë

संधिप्रकाश
sandhiprakāśa
Muzgu

हवामान
havāmāna
Moti

ओलसर ऋतू
ōlasara r̥tū
Lagështi

झुळुक
jhuḷuka
Era